Original

प्रावेपन्निव गात्राणि कर्णभीमसमागमे ।रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥ ११ ॥

Segmented

प्रावेपन्न् इव गात्राणि कर्ण-भीम-समागमे रथिनाम् सादिनाम् च एव तयोः श्रुत्वा तल-स्वनम्

Analysis

Word Lemma Parse
प्रावेपन्न् प्रविप् pos=v,p=3,n=p,l=lan
इव इव pos=i
गात्राणि गात्र pos=n,g=n,c=1,n=p
कर्ण कर्ण pos=n,comp=y
भीम भीम pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
तयोः तद् pos=n,g=m,c=6,n=d
श्रुत्वा श्रु pos=vi
तल तल pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s