Original

धृतराष्ट्र उवाच ।तथा तु नर्दमानं तं भीमसेनं महाबलम् ।मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तथा तु नर्दमानम् तम् भीमसेनम् महा-बलम् मेघ-स्तनित-निर्घोषम् के वीराः पर्यवारयन्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तु तु pos=i
नर्दमानम् नर्द् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
के pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan