Original

स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः ।सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥ ८ ॥

Segmented

स तान् विद्राव्य कौन्तेयः संख्ये ऽमित्रान् दुरासदः सुपर्ण इव वेगेन पक्षिराड् अत्यगात् चमूम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
विद्राव्य विद्रावय् pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ऽमित्रान् अमित्र pos=n,g=m,c=2,n=p
दुरासदः दुरासद pos=a,g=m,c=1,n=s
सुपर्ण सुपर्ण pos=n,g=m,c=1,n=s
इव इव pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
पक्षिराड् पक्षिराज् pos=n,g=m,c=1,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
चमूम् चमू pos=n,g=f,c=2,n=s