Original

तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष ।प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥ ७ ॥

Segmented

तम् च शब्दम् असंसह्यम् तस्याः संलक्ष्य मारिष प्रापतन् मनुजाः तत्र रथेभ्यो रथिनः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
असंसह्यम् असंसह्य pos=a,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
संलक्ष्य संलक्षय् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
मनुजाः मनुज pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
रथेभ्यो रथ pos=n,g=m,c=5,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
तदा तदा pos=i