Original

तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् ।प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥ ६ ॥

Segmented

ताम् पतन्तीम् महा-वेगाम् दृष्ट्वा तेजः-अभिसंवृताम् प्राद्रवन् तावकाः सर्वे नदन्तो भैरवान् रवान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तेजः तेजस् pos=n,comp=y
अभिसंवृताम् अभिसंवृ pos=va,g=f,c=2,n=s,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p