Original

सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना ।घोषेण महता राजन्पूरयित्वेव मेदिनीम् ।ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥ ५ ॥

Segmented

स इन्द्र-अशनिः इव इन्द्रेण प्रविद्धा संहत-आत्मना घोषेण महता राजन् पूरयित्वा इव मेदिनीम् ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान्

Analysis

Word Lemma Parse
pos=i
इन्द्र इन्द्र pos=n,comp=y
अशनिः अशनि pos=n,g=f,c=1,n=s
इव इव pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
प्रविद्धा प्रव्यध् pos=va,g=f,c=1,n=s,f=part
संहत संहन् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
घोषेण घोष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूरयित्वा पूरय् pos=vi
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
ज्वलन्ती ज्वल् pos=va,g=f,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
भीमा भीम pos=a,g=f,c=1,n=s
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p