Original

कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति ।शेषस्य रक्षणार्थं च संधास्यति सुयोधनः ॥ ४८ ॥

Segmented

कच्चिद् भीष्मेण नो वैरम् एकेन एव प्रशाम्यति शेषस्य रक्षण-अर्थम् च संधास्यति सुयोधनः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
नो मद् pos=n,g=,c=6,n=p
वैरम् वैर pos=n,g=n,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
एव एव pos=i
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
शेषस्य शेष pos=n,g=m,c=6,n=s
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
संधास्यति संधा pos=v,p=3,n=s,l=lrt
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s