Original

दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले ।कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥ ४७ ॥

Segmented

दृष्ट्वा च अन्यान् बहून् योधान् पातितान् धरणी-तले कच्चिद् दुर्योधनो मन्दः पश्चात्तापम् करिष्यति

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
पातितान् पातय् pos=va,g=m,c=2,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
कच्चिद् कच्चित् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s
पश्चात्तापम् पश्चात्ताप pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt