Original

दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे ।कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥ ४६ ॥

Segmented

दृष्ट्वा विनिहतान् भ्रातॄन् भीमसेनेन संयुगे कच्चिद् दुर्योधनो मन्दः शमम् अस्मासु धास्यति

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विनिहतान् विनिहन् pos=va,g=m,c=2,n=p,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कच्चिद् कच्चित् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मन्दः मन्द pos=a,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
धास्यति धा pos=v,p=3,n=s,l=lrt