Original

कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् ।दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति ॥ ४५ ॥

Segmented

कच्चिद् दुर्योधनो राजा फल्गुनेन निपातितम् दृष्ट्वा सैन्धवकम् संख्ये शमम् अस्मासु धास्यति

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सैन्धवकम् सैन्धवक pos=a,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शमम् शम pos=n,g=m,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
धास्यति धा pos=v,p=3,n=s,l=lrt