Original

कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ।नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥ ४४ ॥

Segmented

कच्चित् सैन्धवको राजा दुर्योधन-हिते रतः नन्दयिष्यति अमित्रानि फल्गुनेन निपातितः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
सैन्धवको सैन्धवक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
नन्दयिष्यति नन्दय् pos=v,p=3,n=s,l=lrt
अमित्रानि अमित्र pos=a,g=n,c=2,n=p
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part