Original

पुत्रशोकाभिसंतप्तश्चिकीर्षुः कर्म दुष्करम् ।जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ।कच्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः ॥ ४२ ॥

Segmented

पुत्र-शोक-अभिसंतप्तः चिकीर्षुः कर्म दुष्करम् जयद्रथ-वध-अन्वेषी प्रतिज्ञाम् कृतवान् हि यः कच्चित् स सैन्धवम् संख्ये हनिष्यति धनंजयः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
जयद्रथ जयद्रथ pos=n,comp=y
वध वध pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
धनंजयः धनंजय pos=n,g=m,c=1,n=s