Original

किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः ।मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥ ४१ ॥

Segmented

किरीटमाली बलवाञ् श्वेताश्वः कृष्णसारथिः मम प्रियः च सततम् दिष्ट्या जीवति फल्गुनः

Analysis

Word Lemma Parse
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
श्वेताश्वः श्वेताश्व pos=n,g=m,c=1,n=s
कृष्णसारथिः कृष्णसारथि pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s