Original

गन्धर्वराजं बलिनं दुर्योधनकृतेन वै ।जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥ ४० ॥

Segmented

गन्धर्व-राजम् बलिनम् दुर्योधन-कृतेन वै जितवान् यो अस्त्र-वीर्येण दिष्ट्या पार्थः स जीवति

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
बलिनम् बलिन् pos=a,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
वै वै pos=i
जितवान् जि pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat