Original

स तथा संवृतो भीमः प्रहसन्निव भारत ।उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ।अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥ ४ ॥

Segmented

स तथा संवृतो भीमः प्रहसन्न् इव भारत उदयच्छद् गदाम् तेभ्यो घोराम् ताम् सिंह-वत् नदन् अवासृजत् च वेगेन तेषु तान् प्रमथद् बली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
उदयच्छद् उद्यम् pos=v,p=3,n=s,l=lan
गदाम् गदा pos=n,g=f,c=2,n=s
तेभ्यो तद् pos=n,g=m,c=4,n=p
घोराम् घोर pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
नदन् नद् pos=va,g=m,c=1,n=s,f=part
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
तेषु तद् pos=n,g=m,c=7,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रमथद् प्रमथ् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s