Original

कालकेयसहस्राणि चतुर्दश महारणे ।योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥ ३९ ॥

Segmented

कालकेय-सहस्राणि चतुर्दश महा-रणे यो ऽवधीद् भुज-वीर्येण दिष्ट्या पार्थः स जीवति

Analysis

Word Lemma Parse
कालकेय कालकेय pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽवधीद् वध् pos=v,p=3,n=s,l=lun
भुज भुज pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat