Original

निवातकवचा येन देवैरपि सुदुर्जयाः ।निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥ ३७ ॥

Segmented

निवात-कवचाः येन देवैः अपि सु दुर्जयाः निर्जिता रथिना एकेन दिष्ट्या पार्थः स जीवति

Analysis

Word Lemma Parse
निवात निवात pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
येन यद् pos=n,g=m,c=3,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
रथिना रथिन् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat