Original

यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः ।स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥ ३६ ॥

Segmented

यस्य बाहु-बलम् सर्वे वयम् आश्रित्य जीविताः स हन्ता रिपु-सैन्यानाम् दिष्ट्या जीवति फल्गुनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
आश्रित्य आश्रि pos=vi
जीविताः जीव् pos=va,g=m,c=1,n=p,f=part
तद् pos=n,g=m,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
रिपु रिपु pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s