Original

येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः ।स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः ॥ ३५ ॥

Segmented

येन शक्रम् रणे जित्वा तर्पितो हव्यवाहनः स हन्ता द्विषताम् संख्ये दिष्ट्या जीवति फल्गुनः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
जित्वा जि pos=vi
तर्पितो तर्पय् pos=va,g=m,c=1,n=s,f=part
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s