Original

दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः ।दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ ॥ ३४ ॥

Segmented

दिष्ट्या च कुशली वीरः सात्यकिः सत्य-विक्रमः दिष्ट्या शृणोमि गर्जन्तौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
कुशली कुशलिन् pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat
गर्जन्तौ गर्ज् pos=va,g=m,c=2,n=d,f=part
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d