Original

न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव ।दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः ॥ ३३ ॥

Segmented

न हि तेषाम् जयो युद्धे येषाम् द्वेष्टा असि पाण्डव दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
जयो जय pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
संग्रामे संग्राम pos=n,g=m,c=7,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s