Original

हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः ।दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥ ३२ ॥

Segmented

हृद्गतम् मनसा प्राह ध्यात्वा धर्म-भृताम् वरः दत्ता भीम त्वया संवित् कृतम् गुरु-वचः तथा

Analysis

Word Lemma Parse
हृद्गतम् हृद्गत pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
ध्यात्वा ध्या pos=vi
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
भीम भीम pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
संवित् संविद् pos=n,g=f,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
तथा तथा pos=i