Original

तथा तु नर्दमाने वै भीमसेने रणोत्कटे ।स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥ ३१ ॥

Segmented

तथा तु नर्दमाने वै भीमसेने रण-उत्कटे स्मितम् कृत्वा महा-बाहुः धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
नर्दमाने नर्द् pos=va,g=m,c=7,n=s,f=part
वै वै pos=i
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
रण रण pos=n,comp=y
उत्कटे उत्कट pos=a,g=m,c=7,n=s
स्मितम् स्मित pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s