Original

विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् ।धनंजयस्य च रणे जयमाशास्तवान्विभुः ॥ ३० ॥

Segmented

विशोकः च भवत् राजा श्रुत्वा तम् निनदम् महत् धनंजयस्य च रणे जयम् आशा-स्तवान् विभुः

Analysis

Word Lemma Parse
विशोकः विशोक pos=a,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
आशा आशा pos=n,comp=y
स्तवान् स्तव pos=n,g=m,c=2,n=p
विभुः विभु pos=a,g=m,c=1,n=s