Original

तं मृधे वेगमास्थाय परं परमधन्विनः ।चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥ ३ ॥

Segmented

तम् मृधे वेगम् आस्थाय परम् परम-धन्विन् चोदिताः ते पुत्रैः च सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
परम् पर pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=1,n=p
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan