Original

वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः ।पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥ २८ ॥

Segmented

वासुदेव-अर्जुनौ श्रुत्वा निनादम् तस्य शुष्मिणः पुनः पुनः प्रणदताम् दिदृक्षन्तौ वृकोदरम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
श्रुत्वा श्रु pos=vi
निनादम् निनाद pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शुष्मिणः शुष्मिन् pos=a,g=m,c=6,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रणदताम् प्रणद् pos=v,p=3,n=d,l=lan
दिदृक्षन्तौ दिदृक्ष् pos=va,g=m,c=1,n=d,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s