Original

अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् ।तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥ २६ ॥

Segmented

अर्जुनम् तत्र दृष्ट्वा अथ चुक्रोश महतो रवान् तम् तु तस्य महा-नादम् पार्थः शुश्राव नर्दतः

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
अथ अथ pos=i
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
महतो महत् pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part