Original

सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् ।सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥ २५ ॥

Segmented

सो ऽपश्यद् अर्जुनम् तत्र युध्यमानम् नर-ऋषभम् सैन्धवस्य वध-अर्थम् हि पराक्रान्तम् पराक्रमी

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s