Original

भीमसेनो महाराज द्रष्टुकामो धनंजयम् ।अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥ २४ ॥

Segmented

भीमसेनो महा-राज द्रष्टु-कामः धनंजयम् अतीत्य समरे योधान् तावकान् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
समरे समर pos=n,g=n,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s