Original

सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम् ।रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥ २३ ॥

Segmented

सात्यकिम् च अपि सम्प्रेक्ष्य युध्यमानम् नर-ऋषभम् रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तदा तदा pos=i