Original

भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् ।तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥ २२ ॥

Segmented

भोज-अनीकम् अतिक्रम्य काम्बोजानाम् च वाहिनीम् तथा म्लेच्छ-गणान् च अन्यान् बहून् युद्ध-विशारदान्

Analysis

Word Lemma Parse
भोज भोज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
काम्बोजानाम् काम्बोज pos=n,g=m,c=6,n=p
pos=i
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तथा तथा pos=i
म्लेच्छ म्लेच्छ pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
विशारदान् विशारद pos=a,g=m,c=2,n=p