Original

संत्रासयन्ननीकानि तलशब्देन मारिष ।अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥ २१ ॥

Segmented

संत्रासयन्न् अनीकानि तल-शब्देन मारिष अजयत् सर्व-सैन्यानि शार्दूल इव गो वृषान्

Analysis

Word Lemma Parse
संत्रासयन्न् संत्रासय् pos=va,g=m,c=1,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
तल तल pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
गो गो pos=i
वृषान् वृष pos=n,g=m,c=2,n=p