Original

भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् ।प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥ २० ॥

Segmented

भोज-अनीकम् समासाद्य हार्दिक्येन अभिरक्षितम् प्रमथ्य बहुधा राजन् भीमसेनः समभ्ययात्

Analysis

Word Lemma Parse
भोज भोज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
हार्दिक्येन हार्दिक्य pos=n,g=m,c=3,n=s
अभिरक्षितम् अभिरक्ष् pos=va,g=n,c=2,n=s,f=part
प्रमथ्य प्रमथ् pos=vi
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun