Original

पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् ।सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥ २ ॥

Segmented

पिबन्न् इव शर-ओघान् तान् द्रोण-चाप-वर-अतिगान् सो ऽभ्यवर्तत सोदर्यान् मायया मोहयन् बलम्

Analysis

Word Lemma Parse
पिबन्न् पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
वर वर pos=a,comp=y
अतिगान् अतिग pos=a,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
सोदर्यान् सोदर्य pos=a,g=m,c=2,n=p
मायया माया pos=n,g=f,c=3,n=s
मोहयन् मोहय् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s