Original

स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः ।अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥ १९ ॥

Segmented

स मृद्नन् क्षत्रियान् आजौ वातो वृक्षान् इव उद्धतः अगच्छद् दारयन् सेनाम् सिन्धु-वेगः नगान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मृद्नन् मृद् pos=va,g=m,c=1,n=s,f=part
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
आजौ आजि pos=n,g=m,c=7,n=s
वातो वात pos=n,g=m,c=1,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
इव इव pos=i
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part
अगच्छद् गम् pos=v,p=3,n=s,l=lan
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
सिन्धु सिन्धु pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
नगान् नग pos=n,g=m,c=2,n=p
इव इव pos=i