Original

ततः स्वरथमास्थाय भीमसेनो महाबलः ।अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥ १८ ॥

Segmented

ततः स्व-रथम् आस्थाय भीमसेनो महा-बलः अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s