Original

स वध्यमानः समरे रथं द्रोणस्य मारिष ।ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥ १५ ॥

Segmented

स वध्यमानः समरे रथम् द्रोणस्य मारिष ईषायाम् पाणिना गृह्य प्रचिक्षेप महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
रथम् रथ pos=n,g=m,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
ईषायाम् ईषा pos=n,g=f,c=7,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
गृह्य ग्रह् pos=vi
प्रचिक्षेप प्रक्षिप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s