Original

यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया ।तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥ १४ ॥

Segmented

यथा हि गो वृषः वर्षम् प्रतिगृह्णाति लीलया तथा भीमो नर-व्याघ्रः शर-वर्षम् समग्रहीत्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
गो गो pos=i
वृषः वृष pos=n,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
लीलया लीला pos=n,g=f,c=3,n=s
तथा तथा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
समग्रहीत् संग्रह् pos=v,p=3,n=s,l=lun