Original

ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः ।निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥ १३ ॥

Segmented

ततो रथाद् अवप्लुत्य वेगम् आस्थाय पाण्डवः निमील्य नयने राजन् पदातिः द्रोणम् अभ्ययात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
वेगम् वेग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
निमील्य निमीलय् pos=vi
नयने नयन pos=n,g=n,c=2,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan