Original

यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः ।वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥ १२ ॥

Segmented

यदा तु विशिखैः तीक्ष्णैः द्रोण-चाप-विनिःसृतैः वध्यन्ते समरे वीराः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
चाप चाप pos=n,comp=y
विनिःसृतैः विनिःसृ pos=va,g=m,c=3,n=p,f=part
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
समरे समर pos=n,g=n,c=7,n=s
वीराः वीर pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i