Original

तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् ।द्रोणस्य च महाराज भीमस्य च महात्मनः ॥ ११ ॥

Segmented

तद् युद्धम् आसीत् सु महत् घोरम् देवासुर-उपमम् द्रोणस्य च महा-राज भीमस्य च महात्मनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
देवासुर देवासुर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s