Original

द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः ।अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥ १० ॥

Segmented

द्रोणः तु समरे भीमम् वारयित्वा शर-ऊर्मि अकरोत् सहसा नादम् पाण्डूनाम् भयम् आदधत्

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
वारयित्वा वारय् pos=vi
शर शर pos=n,comp=y
ऊर्मि ऊर्मि pos=n,g=f,c=3,n=p
अकरोत् कृ pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
नादम् नाद pos=n,g=m,c=2,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
आदधत् आधा pos=va,g=m,c=1,n=s,f=part