Original

संजय उवाच ।तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा ।दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥ १ ॥

Segmented

संजय उवाच तम् उत्तीर्णम् रथ-अनीकात् तमसो भास्करम् यथा दिधारयिषुः आचार्यः शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उत्तीर्णम् उत्तृ pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
अनीकात् अनीक pos=n,g=n,c=5,n=s
तमसो तमस् pos=n,g=n,c=5,n=s
भास्करम् भास्कर pos=n,g=m,c=2,n=s
यथा यथा pos=i
दिधारयिषुः दिधारयिषु pos=a,g=m,c=1,n=s
आचार्यः आचार्य pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan