Original

ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ ।विव्याध समरे तूर्णं स पपात ममार च ॥ ९९ ॥

Segmented

ततः सुदर्शनम् वीरम् पुत्रम् ते भरत-ऋषभ विव्याध समरे तूर्णम् स पपात ममार च

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
ममार मृ pos=v,p=3,n=s,l=lit
pos=i