Original

विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् ।प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥ ९८ ॥

Segmented

विन्द-अनुविन्दौ सहितौ सुवर्माणम् च ते सुतम् प्रहसन्न् इव कौन्तेयः शरैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
सुवर्माणम् सुवर्मन् pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s