Original

अभयं रौद्रकर्माणं दुर्विमोचनमेव च ।त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥ ९६ ॥

Segmented

अभयम् रौद्रकर्माणम् दुर्विमोचनम् एव च त्रिभिः त्रीन् अवधीद् भीमः पुनः एव सुतान् ते

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=m,c=2,n=s
रौद्रकर्माणम् रौद्रकर्मन् pos=n,g=m,c=2,n=s
दुर्विमोचनम् दुर्विमोचन pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
भीमः भीम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
सुतान् सुत pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s