Original

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥ ९५ ॥

Segmented

ततो वृन्दारकम् वीरम् कुरूणाम् कीर्ति-वर्धनम् पुत्राणाम् तव वीराणाम् युध्यताम् अवधीत् पुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृन्दारकम् वृन्दारक pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कीर्ति कीर्ति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
वीराणाम् वीर pos=n,g=m,c=6,n=p
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
अवधीत् वध् pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i