Original

ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् ।सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥ ९२ ॥

Segmented

ततो दुःशासनः क्रुद्धो रथ-शक्तिम् समाक्षिपत् सर्व-पारशवाम् तीक्ष्णाम् जिघांसुः पाण्डु-नन्दनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
समाक्षिपत् समाक्षिप् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
पारशवाम् पारशव pos=a,g=f,c=2,n=s
तीक्ष्णाम् तीक्ष्ण pos=a,g=f,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s