Original

ते वध्यमानाः समरे तव पुत्रा महारथाः ।भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः ॥ ९१ ॥

Segmented

ते वध्यमानाः समरे तव पुत्रा महा-रथाः भीमम् भीम-बलम् युद्धे अयोधयन् तु जय-एषिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
तु तु pos=i
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p