Original

पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे ।शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः ॥ ९ ॥

Segmented

पदवीम् प्रेषितः च एव फल्गुनस्य मया रणे शैनेयः सात्यकिः सत्यो मित्राणाम् अभयंकरः

Analysis

Word Lemma Parse
पदवीम् पदवी pos=n,g=f,c=2,n=s
प्रेषितः प्रेष् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s